A 471-8 Āvaraṇastava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 471/8
Title: Āvaraṇastava
Dimensions: 0 x 0 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2037
Remarks:


Reel No. A 471-8 Inventory No. 5648

Title Āvaraṇastava

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size x cm (size of MS is eligible)

Folios 6

Lines per Folio 8

Foliation figures on the verso, in the middle of the left-hand margin and in the lower right-hand margin

Place of Deposit NAK

Accession No. 5/2037

Manuscript Features

There are two pictures, one on the front cover-leaf and another on the fol. 6v.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

sargasthityapahārāṇāṃ [[yo]] viśvasyaikakāraṇaṃ ||

mahāgaṇapatiṃ stoṣye paṃcāvaraṇasaṃyutaṃ || 1 ||

krīḍāsakt⟪ā⟫agaṇādhīśakara⟪śī⟩⟩[[sī]]karapūritaṃ ||

aikṣavāṃbhonidhiṃ vaṃde taraṃgakulasaṃkulaṃ 2

tasya madhye dvīpavaryaṃ naumi ratnaśilātalaṃ

sevāgatāmarādhīśadaityasiddhasamākulaṃ 3

pārijātakasaṃtānamaṃdāraharicaṃdanāt

sakalpavṛkṣāṃs tatrasthān naumy abhīṣṭaphalapradān 4 (fol. 1v1–7)

End

catuścatvāriṃśatparigaṇitapadyair viracitaṃ

gaṇeśastotraṃ yaḥ paṭhati niyatāt māsa(!) [[hi]] labhet

dhanaṃ dhānyaṃ putrān trya(!)ja[[na]]nṛpavaśatvaṃ ⟪‥‥‥‥⟫[[ca vasudhāṃ]] <ref name="ftn1">Pāda c is unmetrical.</ref>

cirāyuḥ sadvidyāṃ vipulatara⟪|⟫kīrttiṃ śivapadaṃ 45

catuścatvāriṃśatparigaṇitapadyair viracitaṃ

japed aṣṭadravyair gaṇapatisamārādhanaparaḥ

catuścatvāriṃśaddivasam atha japtvā sa labhate

svakṛtsnān iṣṭārthān api japadineṣv eva sakalān || 46 ||

nārikelakadalīphalalājān

modakān pṛthukasaktatilekṣūn

sa⟨ṃ⟩nnivedya paritarpya gaṇeśaṃ

maṃtram etadubhayaṃ prajapec ca || 47 || (fols. 5v8–6r8)

Colophon

iti triṃśatpīṭhikāyām āvaraṇastavo(!) ṣaṣṭama(!)pīṭhikāḥ(!) || śloka(!) 48 (fol. 6r8–v1)

Microfilm Details

Reel No. A 471/8

Date of Filming 01-01-1973

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 15-07-2008

Bibliography


<references/>