A 471-8 Āvaraṇastava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 471/8
Title: Āvaraṇastava
Dimensions: 0 x 0 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2037
Remarks:
Reel No. A 471-8 Inventory No. 5648
Title Āvaraṇastava
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size x cm (size of MS is eligible)
Folios 6
Lines per Folio 8
Foliation figures on the verso, in the middle of the left-hand margin and in the lower right-hand margin
Place of Deposit NAK
Accession No. 5/2037
Manuscript Features
There are two pictures, one on the front cover-leaf and another on the fol. 6v.
Excerpts
Beginning
śrīgaṇeśāya namaḥ
sargasthityapahārāṇāṃ [[yo]] viśvasyaikakāraṇaṃ ||
mahāgaṇapatiṃ stoṣye paṃcāvaraṇasaṃyutaṃ || 1 ||
krīḍāsakt⟪ā⟫agaṇādhīśakara⟪śī⟩⟩[[sī]]karapūritaṃ ||
aikṣavāṃbhonidhiṃ vaṃde taraṃgakulasaṃkulaṃ 2
tasya madhye dvīpavaryaṃ naumi ratnaśilātalaṃ
sevāgatāmarādhīśadaityasiddhasamākulaṃ 3
pārijātakasaṃtānamaṃdāraharicaṃdanāt
sakalpavṛkṣāṃs tatrasthān naumy abhīṣṭaphalapradān 4 (fol. 1v1–7)
End
catuścatvāriṃśatparigaṇitapadyair viracitaṃ
gaṇeśastotraṃ yaḥ paṭhati niyatāt māsa(!) [[hi]] labhet
dhanaṃ dhānyaṃ putrān trya(!)ja[[na]]nṛpavaśatvaṃ ⟪‥‥‥‥⟫[[ca vasudhāṃ]] <ref name="ftn1">Pāda c is unmetrical.</ref>
cirāyuḥ sadvidyāṃ vipulatara⟪|⟫kīrttiṃ śivapadaṃ 45
catuścatvāriṃśatparigaṇitapadyair viracitaṃ
japed aṣṭadravyair gaṇapatisamārādhanaparaḥ
catuścatvāriṃśaddivasam atha japtvā sa labhate
svakṛtsnān iṣṭārthān api japadineṣv eva sakalān || 46 ||
nārikelakadalīphalalājān
modakān pṛthukasaktatilekṣūn
sa⟨ṃ⟩nnivedya paritarpya gaṇeśaṃ
maṃtram etadubhayaṃ prajapec ca || 47 || (fols. 5v8–6r8)
Colophon
iti triṃśatpīṭhikāyām āvaraṇastavo(!) ṣaṣṭama(!)pīṭhikāḥ(!) || śloka(!) 48 (fol. 6r8–v1)
Microfilm Details
Reel No. A 471/8
Date of Filming 01-01-1973
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 15-07-2008
Bibliography
<references/>